Original

सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥ ३२ ॥

Segmented

सा क्षिप्ता भीम-वेगेन शक्र-अशनि-सम-स्वना शक्तिः अभ्यपतद् वेगात् लक्ष्मणम् रण-मूर्ध्नि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
क्षिप्ता क्षिप् pos=va,g=f,c=1,n=s,f=part
भीम भीम pos=a,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वना स्वन pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
वेगात् वेग pos=n,g=m,c=5,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s