Original

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥

Segmented

एषा ते हृदयम् भित्त्वा शक्तिः लोहित-लक्षणा मद्-बाहु-परिघ-उत्सृष्टा प्राणान् आदाय यास्यति

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
शक्तिः शक्ति pos=n,g=f,c=1,n=s
लोहित लोहित pos=a,comp=y
लक्षणा लक्षण pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
परिघ परिघ pos=n,comp=y
उत्सृष्टा उत्सृज् pos=va,g=f,c=1,n=s,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
यास्यति या pos=v,p=3,n=s,l=lrt