Original

मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः ।विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८ ॥

Segmented

मोक्षितः ते बल-श्लाघिन् यस्माद् एवम् विभीषणः विमुच्य राक्षसम् शक्तिः त्वे इयम् विनिपात्यते

Analysis

Word Lemma Parse
मोक्षितः मोक्षय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
बल बल pos=n,comp=y
श्लाघिन् श्लाघिन् pos=a,g=m,c=8,n=s
यस्माद् यस्मात् pos=i
एवम् एवम् pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
विमुच्य विमुच् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
विनिपात्यते विनिपातय् pos=v,p=3,n=s,l=lat