Original

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥

Segmented

मोक्षितम् भ्रातरम् दृष्ट्वा लक्ष्मणेन स रावणः लक्ष्मण-अभिमुखः तिष्ठन् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
मोक्षितम् मोक्षय् pos=va,g=m,c=2,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan