Original

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत् ॥ २५ ॥

Segmented

तम् विमोक्षयितुम् वीरः चापम् आयम्य लक्ष्मणः रावणम् शक्ति-हस्तम् तम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विमोक्षयितुम् विमोक्षय् pos=vi
वीरः वीर pos=n,g=m,c=1,n=s
चापम् चाप pos=n,g=m,c=2,n=s
आयम्य आयम् pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
शक्ति शक्ति pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan