Original

मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ २ ॥

Segmented

मयेन विहितम् रौद्रम् अन्यद् अस्त्रम् महा-द्युतिः उत्स्रष्टुम् रावणो घोरम् राघवाय प्रचक्रमे

Analysis

Word Lemma Parse
मयेन मय pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
उत्स्रष्टुम् उत्सृज् pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
राघवाय राघव pos=n,g=m,c=4,n=s
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit