Original

ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव ।विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥

Segmented

ततः शक्तिम् महा-शक्तिः दीप्ताम् दीप्त-अशनिम् इव विभीषणाय चिक्षेप राक्षस-इन्द्रः प्रतापवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
शक्तिः शक्ति pos=n,g=m,c=1,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
दीप्त दीप् pos=va,comp=y,f=part
अशनिम् अशनि pos=n,g=f,c=2,n=s
इव इव pos=i
विभीषणाय विभीषण pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s