Original

हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् ।क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥ १८ ॥

Segmented

हत-अश्वात् वेगवान् वेगाद् अवप्लुत्य महा-रथात् क्रोधम् आहारयत् तीव्रम् भ्रातरम् प्रति रावणः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
वेगाद् वेग pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
रावणः रावण pos=n,g=m,c=1,n=s