Original

नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् ।जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥

Segmented

नील-मेघ-निभान् च अस्य सत्-अश्वान् पर्वत-उपमान् जघान आप्लुत्य गदया रावणस्य विभीषणः

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
मेघ मेघ pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
पर्वत पर्वत pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
आप्लुत्य आप्लु pos=vi
गदया गदा pos=n,g=f,c=3,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s