Original

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः ॥ १५ ॥

Segmented

सारथेः च अपि बाणेन शिरो ज्वलित-कुण्डलम् जहार लक्ष्मणः श्रीमान् नैरृतस्य महा-बलः

Analysis

Word Lemma Parse
सारथेः सारथि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
नैरृतस्य नैरृत pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s