Original

ततो विव्याध गात्रेषु सर्वेषु समितिंजयः ।राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ॥ १२ ॥

Segmented

ततो विव्याध गात्रेषु सर्वेषु समितिंजयः राघवः तु सु संक्रुद्धः रावणम् बहुभिः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
गात्रेषु गात्र pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p