Original

स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः ।रावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥

Segmented

स विद्धो दशभिः बाणैः महा-कार्मुक-निःसृतैः रावणेन महा-तेजाः न प्राकम्पत राघवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
कार्मुक कार्मुक pos=n,comp=y
निःसृतैः निःसृ pos=va,g=m,c=3,n=p,f=part
रावणेन रावण pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
राघवः राघव pos=n,g=m,c=1,n=s