Original

तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ १० ॥

Segmented

तद् अस्त्रम् तु हतम् दृष्ट्वा रावणो राक्षस-अधिपः विव्याध दशभिः बाणै रामम् सर्वेषु मर्मसु

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तु तु pos=i
हतम् हन् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणै बाण pos=n,g=m,c=3,n=p
रामम् राम pos=n,g=m,c=2,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
मर्मसु मर्मन् pos=n,g=n,c=7,n=p