Original

तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः ।क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥

Segmented

तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षस-अधिपः क्रोधम् च द्विगुणम् चक्रे क्रोधात् च अस्त्रम् अनन्तरम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रतिहते प्रतिहन् pos=va,g=n,c=7,n=s,f=part
ऽस्त्रे अस्त्र pos=n,g=n,c=7,n=s
तु तु pos=i
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
द्विगुणम् द्विगुण pos=a,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अनन्तरम् अनन्तरम् pos=i