Original

स ददर्श ततो रामं तिष्ठन्तमपराजितम् ।लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ॥ ९ ॥

Segmented

स ददर्श ततो रामम् तिष्ठन्तम् अपराजितम् लक्ष्मणेन सह भ्रात्रा विष्णुना वासवम् यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
विष्णुना विष्णु pos=n,g=m,c=3,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
यथा यथा pos=i