Original

तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ ८ ॥

Segmented

तानि अनीकानि अनेकानि रावणस्य शर-उत्तमैः दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
अनेकानि अनेक pos=a,g=n,c=2,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
भग्नानि भञ्ज् pos=va,g=n,c=2,n=p,f=part
शतशो शतशस् pos=i
राघवः राघव pos=n,g=m,c=1,n=s
पर्यवस्थितः पर्यवस्था pos=va,g=m,c=1,n=s,f=part