Original

तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् ।निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ॥ ७ ॥

Segmented

तामसम् सु महा-घोरम् चकार अस्त्रम् सु दारुणम् निर्ददाह कपीन् सर्वान् ते प्रपेतुः समन्ततः

Analysis

Word Lemma Parse
तामसम् तामस pos=a,g=n,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=8,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
निर्ददाह निर्दह् pos=v,p=3,n=s,l=lit
कपीन् कपि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रपेतुः प्रपत् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i