Original

स दिशो दश घोषेण रथस्यातिरथो महान् ।नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ ५ ॥

Segmented

स दिशो दश घोषेण रथस्य अतिरथः महान् नादयन् प्रययौ तूर्णम् राघवम् च अभ्यवर्तत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
घोषेण घोष pos=n,g=m,c=3,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan