Original

तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ॥ ४७ ॥

Segmented

तद् अस्त्रम् निहतम् दृष्ट्वा रामेण अक्लिष्ट-कर्मना हृष्टा नेदुः ततस् सर्वे कपयः कामरूपिणः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
निहतम् निहन् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
नेदुः नद् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कपयः कपि pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p