Original

ते रावणशरा घोरा राघवास्त्रसमाहताः ।विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥ ४६ ॥

Segmented

ते रावण-शराः घोरा राघव-अस्त्र-समाहताः विलयम् जग्मुः आकाशे जग्मुः च एव सहस्रशः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
शराः शर pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
राघव राघव pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
समाहताः समाहन् pos=va,g=m,c=1,n=p,f=part
विलयम् विलय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
आकाशे आकाश pos=n,g=n,c=7,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
सहस्रशः सहस्रशस् pos=i