Original

ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान् ।विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान् ॥ ४५ ॥

Segmented

ग्रह-नक्षत्र-वर्णान् च महा-उल्का-मुख-संस्थितान् विद्युत्-जिह्वा-उपमान् च अन्यान् ससर्ज निशिताञ् शरान्

Analysis

Word Lemma Parse
ग्रह ग्रह pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
उल्का उल्का pos=n,comp=y
मुख मुख pos=n,comp=y
संस्थितान् संस्था pos=va,g=m,c=2,n=p,f=part
विद्युत् विद्युत् pos=n,comp=y
जिह्वा जिह्वा pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
निशिताञ् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p