Original

अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि ।चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ॥ ४४ ॥

Segmented

अग्नि-दीप्त-मुखान् बाणान् तथा सूर्य-मुखान् अपि चन्द्र-अर्धचन्द्र-वक्त्रान् च धूमकेतु-मुखान् अपि

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
मुखान् मुख pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
तथा तथा pos=i
सूर्य सूर्य pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
अपि अपि pos=i
चन्द्र चन्द्र pos=n,comp=y
अर्धचन्द्र अर्धचन्द्र pos=n,comp=y
वक्त्रान् वक्त्र pos=n,g=m,c=2,n=p
pos=i
धूमकेतु धूमकेतु pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
अपि अपि pos=i