Original

आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः ।ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ॥ ४३ ॥

Segmented

आसुरेण समाविष्टः सो ऽस्त्रेण रघुनन्दनः ससर्ज अस्त्रम् महा-उत्साहः पावकम् पावक-उपमः

Analysis

Word Lemma Parse
आसुरेण आसुर pos=a,g=n,c=3,n=s
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
पावकम् पावक pos=a,g=n,c=2,n=s
पावक पावक pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s