Original

एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् ।रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ ४२ ॥

Segmented

एतान् च अन्यान् च मायाभिः ससर्ज निशिताञ् शरान् रामम् प्रति महा-तेजाः क्रुद्धः सर्प इव श्वसन्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
मायाभिः माया pos=n,g=f,c=3,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
निशिताञ् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
रामम् राम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part