Original

शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ।श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥ ४१ ॥

Segmented

शरान् खर-मुखान् च अन्यान् वराह-मुख-संस्थितान् श्वान-कुक्कुट-वक्त्रान् च मकर-आशीविष-आननान्

Analysis

Word Lemma Parse
शरान् शर pos=n,g=m,c=2,n=p
खर खर pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
वराह वराह pos=n,comp=y
मुख मुख pos=n,comp=y
संस्थितान् संस्था pos=va,g=m,c=2,n=p,f=part
श्वान श्वान pos=n,comp=y
कुक्कुट कुक्कुट pos=n,comp=y
वक्त्रान् वक्त्र pos=n,g=m,c=2,n=p
pos=i
मकर मकर pos=n,comp=y
आशीविष आशीविष pos=n,comp=y
आननान् आनन pos=n,g=m,c=2,n=p