Original

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः ॥ ४ ॥

Segmented

राम-वृक्षम् रणे हन्मि सीता-पुष्प-फल-प्रदम् प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
सीता सीता pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
प्रदम् प्रद pos=a,g=m,c=2,n=s
प्रशाखा प्रशाखा pos=n,g=f,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
कुमुदो कुमुद pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s