Original

सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाकमुखानपि ।गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा ॥ ३९ ॥

Segmented

सिंह-व्याघ्र-मुखान् च अन्यान् कङ्क-काक-मुखान् अपि गृध्र-श्येन-मुखान् च अपि सृगाल-वदनान् तथा

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
कङ्क कङ्क pos=n,comp=y
काक काक pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
अपि अपि pos=i
गृध्र गृध्र pos=n,comp=y
श्येन श्येन pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सृगाल सृगाल pos=n,comp=y
वदनान् वदन pos=n,g=m,c=2,n=p
तथा तथा pos=i