Original

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः ।आसुरं सुमहाघोरमन्यदस्त्रं समाददे ॥ ३८ ॥

Segmented

निहत्य राघवस्य अस्त्रम् रावणः क्रोध-मूर्छितः आसुरम् सु महा-घोरम् अन्यद् अस्त्रम् समाददे

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
राघवस्य राघव pos=n,g=m,c=6,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
आसुरम् आसुर pos=a,g=n,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समाददे समादा pos=v,p=3,n=s,l=lit