Original

ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ।श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः ॥ ३७ ॥

Segmented

ते भित्त्वा बाण-रूपाणि पञ्च-शीर्षाः इव उरगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भित्त्वा भिद् pos=vi
बाण बाण pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
इव इव pos=i
उरगाः उरग pos=n,g=m,c=1,n=p