Original

पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ।ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् ॥ ३६ ॥

Segmented

पुनः एव अथ तम् रामो रथ-स्थम् राक्षस-अधिपम् ललाटे परम-अस्त्रेण सर्व-अस्त्र-कुशलः ऽभिनत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
एव एव pos=i
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
परम परम pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
ऽभिनत् भिद् pos=v,p=3,n=s,l=lan