Original

ते महामेघसंकाशे कवचे पतिताः शराः ।अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ ३५ ॥

Segmented

ते महा-मेघ-संकाशे कवचे पतिताः शराः अवध्ये राक्षस-इन्द्रस्य न व्यथाम् जनयन् तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
संकाशे संकाश pos=n,g=m,c=7,n=s
कवचे कवच pos=n,g=m,c=7,n=s
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
अवध्ये अवध्य pos=a,g=m,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i