Original

मुमोच च महातेजाश्चापमायम्य वीर्यवान् ।ताञ्शरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ॥ ३४ ॥

Segmented

मुमोच च महा-तेजाः चापम् आयम्य वीर्यवान् ताञ् शरान् राक्षस-इन्द्राय चिक्षेप आच्छिद्-सायकः

Analysis

Word Lemma Parse
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
चापम् चाप pos=n,g=m,c=2,n=s
आयम्य आयम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
ताञ् तद् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
आच्छिद् आच्छिद् pos=va,comp=y,f=part
सायकः सायक pos=n,g=m,c=1,n=s