Original

अथ मन्त्रानपि जपन्रौद्रमस्त्रमुदीरयन् ।शरान्भूयः समादाय रामः क्रोधसमन्वितः ॥ ३३ ॥

Segmented

अथ मन्त्रान् अपि जपन् रौद्रम् अस्त्रम् उदीरयन् शरान् भूयः समादाय रामः क्रोध-समन्वितः

Analysis

Word Lemma Parse
अथ अथ pos=i
मन्त्रान् मन्त्र pos=n,g=m,c=2,n=p
अपि अपि pos=i
जपन् जप् pos=va,g=m,c=1,n=s,f=part
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
भूयः भूयस् pos=i
समादाय समादा pos=vi
रामः राम pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s