Original

रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥ ३२ ॥

Segmented

रौद्र-चाप-प्रयुक्ताम् ताम् नीलोत्पल-दल-प्रभाम् शिरसा धारयन् रामो न व्यथाम् प्रत्यपद्यत

Analysis

Word Lemma Parse
रौद्र रौद्र pos=a,comp=y
चाप चाप pos=n,comp=y
प्रयुक्ताम् प्रयुज् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
नीलोत्पल नीलोत्पल pos=n,comp=y
दल दल pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan