Original

ततः संसक्तहस्तस्तु रावणो लोकरावणः ।नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३१ ॥

Segmented

ततः संसक्त-हस्तः तु रावणो लोक-रावणः नाराच-मालाम् रामस्य ललाटे प्रत्यमुञ्चत

Analysis

Word Lemma Parse
ततः ततस् pos=i
संसक्त संसञ्ज् pos=va,comp=y,f=part
हस्तः हस्त pos=n,g=m,c=1,n=s
तु तु pos=i
रावणो रावण pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
रावणः रावण pos=a,g=m,c=1,n=s
नाराच नाराच pos=n,comp=y
मालाम् माला pos=n,g=f,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
प्रत्यमुञ्चत प्रतिमुच् pos=v,p=3,n=s,l=lan