Original

निहतानाममात्यानां रुद्धस्य नगरस्य च ।दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥

Segmented

निहतानाम् अमात्यानाम् रुद्धस्य नगरस्य च दुःखम् एषो ऽपनेष्यामि हत्वा तौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
निहतानाम् निहन् pos=va,g=m,c=6,n=p,f=part
अमात्यानाम् अमात्य pos=n,g=m,c=6,n=p
रुद्धस्य रुध् pos=va,g=n,c=6,n=s,f=part
नगरस्य नगर pos=n,g=n,c=6,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽपनेष्यामि अपनी pos=v,p=1,n=s,l=lrt
हत्वा हन् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d