Original

उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ २९ ॥

Segmented

उभौ हि परम-इष्वासौ उभौ शस्त्र-विशारदौ उभौ च अस्त्र-विदाम् मुख्यौ उभौ युद्धे विचेरतुः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
हि हि pos=i
परम परम pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
शस्त्र शस्त्र pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
मुख्यौ मुख्य pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
विचेरतुः विचर् pos=v,p=3,n=d,l=lit