Original

बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ २८ ॥

Segmented

बभूव तुमुलम् युद्धम् अन्योन्य-वध-काङ्क्षिन् अनासाद्यम् अचिन्त्यम् च वृत्र-वासवयोः इव

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=m,c=6,n=d
अनासाद्यम् अनासाद्य pos=a,g=m,c=2,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=m,c=2,n=s
pos=i
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i