Original

शरान्धकारं तौ भीमं चक्रतुः परमं तदा ।गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ २७ ॥

Segmented

शर-अन्धकारम् तौ भीमम् चक्रतुः परमम् तदा गते ऽस्तम् तपने च अपि महा-मेघौ इव उत्थितौ

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
भीमम् भीम pos=a,g=m,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
परमम् परम pos=a,g=m,c=2,n=s
तदा तदा pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
तपने तपन pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
मेघौ मेघ pos=n,g=m,c=1,n=d
इव इव pos=i
उत्थितौ उत्था pos=va,g=m,c=1,n=d,f=part