Original

संततं विविधैर्बाणैर्बभूव गगनं तदा ।घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २५ ॥

Segmented

विविधैः बाणैः बभूव गगनम् तदा घनैः इव आतप-अपाये विद्युत्-माला-समाकुलैः

Analysis

Word Lemma Parse
विविधैः विविध pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
गगनम् गगन pos=n,g=n,c=1,n=s
तदा तदा pos=i
घनैः घन pos=n,g=m,c=3,n=p
इव इव pos=i
आतप आतप pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
विद्युत् विद्युत् pos=n,comp=y
माला माला pos=n,comp=y
समाकुलैः समाकुल pos=a,g=m,c=3,n=p