Original

तयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोः ।रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २४ ॥

Segmented

तयोः भूतानि वित्रेषुः युगपत् सम्प्रयुध्यतोः रौद्रयोः सायक-मुच् यमान्तक-निकाशयोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
भूतानि भूत pos=n,g=n,c=1,n=p
वित्रेषुः वित्रस् pos=v,p=3,n=p,l=lit
युगपत् युगपद् pos=i
सम्प्रयुध्यतोः सम्प्रयुध् pos=va,g=m,c=6,n=d,f=part
रौद्रयोः रौद्र pos=a,g=m,c=6,n=d
सायक सायक pos=n,comp=y
मुच् मुच् pos=a,g=m,c=6,n=d
यमान्तक यमान्तक pos=n,comp=y
निकाशयोः निकाश pos=n,g=m,c=6,n=d