Original

चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ ॥ २३ ॥

Segmented

चेरतुः च चिरम् चित्रम् मण्डलम् सव्य-दक्षिणम् बाण-वेगान् समुदीक्ष्य समरेषु अपराजिता

Analysis

Word Lemma Parse
चेरतुः चर् pos=v,p=3,n=d,l=lit
pos=i
चिरम् चिरम् pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
बाण बाण pos=n,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
समुदीक्ष्य समुदीक्ष् pos=vi
समरेषु समर pos=n,g=m,c=7,n=p
अपराजिता अपराजित pos=a,g=m,c=1,n=d