Original

राघवो रावणं तूर्णं रावणो राघवं तथा ।अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ २२ ॥

Segmented

राघवो रावणम् तूर्णम् रावणो राघवम् तथा अन्योन्यम् विविधैः तीक्ष्णैः शरैः अभिववर्षतुः

Analysis

Word Lemma Parse
राघवो राघव pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
रावणो रावण pos=n,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अभिववर्षतुः अभिवृष् pos=v,p=3,n=d,l=lit