Original

शरधारास्ततो रामो रावणस्य धनुश्च्युताः ।दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥ २० ॥

Segmented

शर-धाराः ततो रामो रावणस्य धनुः-च्युताः दृष्ट्वा एव आपतिताः शीघ्रम् भल्लाञ् जग्राह सत्वरम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,comp=y
च्युताः च्यु pos=va,g=f,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
आपतिताः आपत् pos=va,g=f,c=2,n=p,f=part
शीघ्रम् शीघ्रम् pos=i
भल्लाञ् भल्ल pos=n,g=m,c=2,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सत्वरम् सत्वर pos=a,g=n,c=2,n=s