Original

आविवेश महान्क्रोधो रावणं तु महामृधे ।सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥

Segmented

आविवेश महान् क्रोधो रावणम् तु महा-मृधे सूतम् संचोदयामास वाक्यम् च इदम् उवाच ह

Analysis

Word Lemma Parse
आविवेश आविश् pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
तु तु pos=i
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i