Original

अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः ।आससाद ततो रामं स्थितं शैलमिवाचलम् ॥ १८ ॥

Segmented

अभ्यतिक्रम्य सौमित्रिम् रावणः समितिम् जयः आससाद ततो रामम् स्थितम् शैलम् इव अचलम्

Analysis

Word Lemma Parse
अभ्यतिक्रम्य अभ्यतिक्रम् pos=vi
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
समितिम् समिति pos=n,g=f,c=2,n=s
जयः जय pos=n,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
शैलम् शैल pos=n,g=m,c=2,n=s
इव इव pos=i
अचलम् अचल pos=a,g=m,c=2,n=s