Original

एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश ।लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ॥ १७ ॥

Segmented

एकम् एकेन बाणेन त्रिभिः त्रीन् दशभिः दश

Analysis

Word Lemma Parse
एकम् एक pos=n,g=n,c=1,n=s
एकेन एक pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
दश दशन् pos=n,g=n,c=2,n=s