Original

तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १६ ॥

Segmented

तान् मुक्त-मात्रान् आकाशे लक्ष्मणेन धनुष्मता बाणान् बाणैः महा-तेजाः रावणः प्रत्यवारयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
मुक्त मुच् pos=va,comp=y,f=part
मात्रान् मात्र pos=n,g=m,c=2,n=p
आकाशे आकाश pos=n,g=n,c=7,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
धनुष्मता धनुष्मत् pos=a,g=m,c=3,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan