Original

तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १५ ॥

Segmented

तम् इच्छन् प्रथमम् योद्धुम् लक्ष्मणो निशितैः शरैः मुमोच धनुः आयम्य शरान् अग्नि-शिखा-उपमान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
प्रथमम् प्रथमम् pos=i
योद्धुम् युध् pos=vi
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,g=n,c=2,n=s
आयम्य आयम् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p