Original

तयोः शरपथं प्राप्य रावणो राजपुत्रयोः ।स बभूव यथा राहुः समीपे शशिसूर्ययोः ॥ १३ ॥

Segmented

तयोः शर-पथम् प्राप्य रावणो राज-पुत्रयोः स बभूव यथा राहुः समीपे शशि-सूर्ययोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
शर शर pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
यथा यथा pos=i
राहुः राहु pos=n,g=m,c=1,n=s
समीपे समीप pos=n,g=n,c=7,n=s
शशि शशिन् pos=n,comp=y
सूर्ययोः सूर्य pos=n,g=m,c=6,n=d